Declension table of ?klāntavadana

Deva

MasculineSingularDualPlural
Nominativeklāntavadanaḥ klāntavadanau klāntavadanāḥ
Vocativeklāntavadana klāntavadanau klāntavadanāḥ
Accusativeklāntavadanam klāntavadanau klāntavadanān
Instrumentalklāntavadanena klāntavadanābhyām klāntavadanaiḥ klāntavadanebhiḥ
Dativeklāntavadanāya klāntavadanābhyām klāntavadanebhyaḥ
Ablativeklāntavadanāt klāntavadanābhyām klāntavadanebhyaḥ
Genitiveklāntavadanasya klāntavadanayoḥ klāntavadanānām
Locativeklāntavadane klāntavadanayoḥ klāntavadaneṣu

Compound klāntavadana -

Adverb -klāntavadanam -klāntavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria