Declension table of ?klāntamanasā

Deva

FeminineSingularDualPlural
Nominativeklāntamanasā klāntamanase klāntamanasāḥ
Vocativeklāntamanase klāntamanase klāntamanasāḥ
Accusativeklāntamanasām klāntamanase klāntamanasāḥ
Instrumentalklāntamanasayā klāntamanasābhyām klāntamanasābhiḥ
Dativeklāntamanasāyai klāntamanasābhyām klāntamanasābhyaḥ
Ablativeklāntamanasāyāḥ klāntamanasābhyām klāntamanasābhyaḥ
Genitiveklāntamanasāyāḥ klāntamanasayoḥ klāntamanasānām
Locativeklāntamanasāyām klāntamanasayoḥ klāntamanasāsu

Adverb -klāntamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria