Declension table of ?kīreṣṭa

Deva

MasculineSingularDualPlural
Nominativekīreṣṭaḥ kīreṣṭau kīreṣṭāḥ
Vocativekīreṣṭa kīreṣṭau kīreṣṭāḥ
Accusativekīreṣṭam kīreṣṭau kīreṣṭān
Instrumentalkīreṣṭena kīreṣṭābhyām kīreṣṭaiḥ kīreṣṭebhiḥ
Dativekīreṣṭāya kīreṣṭābhyām kīreṣṭebhyaḥ
Ablativekīreṣṭāt kīreṣṭābhyām kīreṣṭebhyaḥ
Genitivekīreṣṭasya kīreṣṭayoḥ kīreṣṭānām
Locativekīreṣṭe kīreṣṭayoḥ kīreṣṭeṣu

Compound kīreṣṭa -

Adverb -kīreṣṭam -kīreṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria