Declension table of ?khyātijanaka

Deva

MasculineSingularDualPlural
Nominativekhyātijanakaḥ khyātijanakau khyātijanakāḥ
Vocativekhyātijanaka khyātijanakau khyātijanakāḥ
Accusativekhyātijanakam khyātijanakau khyātijanakān
Instrumentalkhyātijanakena khyātijanakābhyām khyātijanakaiḥ khyātijanakebhiḥ
Dativekhyātijanakāya khyātijanakābhyām khyātijanakebhyaḥ
Ablativekhyātijanakāt khyātijanakābhyām khyātijanakebhyaḥ
Genitivekhyātijanakasya khyātijanakayoḥ khyātijanakānām
Locativekhyātijanake khyātijanakayoḥ khyātijanakeṣu

Compound khyātijanaka -

Adverb -khyātijanakam -khyātijanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria