Declension table of ?khyātagarhitā

Deva

FeminineSingularDualPlural
Nominativekhyātagarhitā khyātagarhite khyātagarhitāḥ
Vocativekhyātagarhite khyātagarhite khyātagarhitāḥ
Accusativekhyātagarhitām khyātagarhite khyātagarhitāḥ
Instrumentalkhyātagarhitayā khyātagarhitābhyām khyātagarhitābhiḥ
Dativekhyātagarhitāyai khyātagarhitābhyām khyātagarhitābhyaḥ
Ablativekhyātagarhitāyāḥ khyātagarhitābhyām khyātagarhitābhyaḥ
Genitivekhyātagarhitāyāḥ khyātagarhitayoḥ khyātagarhitānām
Locativekhyātagarhitāyām khyātagarhitayoḥ khyātagarhitāsu

Adverb -khyātagarhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria