Declension table of ?khyātagarhaṇa

Deva

NeuterSingularDualPlural
Nominativekhyātagarhaṇam khyātagarhaṇe khyātagarhaṇāni
Vocativekhyātagarhaṇa khyātagarhaṇe khyātagarhaṇāni
Accusativekhyātagarhaṇam khyātagarhaṇe khyātagarhaṇāni
Instrumentalkhyātagarhaṇena khyātagarhaṇābhyām khyātagarhaṇaiḥ
Dativekhyātagarhaṇāya khyātagarhaṇābhyām khyātagarhaṇebhyaḥ
Ablativekhyātagarhaṇāt khyātagarhaṇābhyām khyātagarhaṇebhyaḥ
Genitivekhyātagarhaṇasya khyātagarhaṇayoḥ khyātagarhaṇānām
Locativekhyātagarhaṇe khyātagarhaṇayoḥ khyātagarhaṇeṣu

Compound khyātagarhaṇa -

Adverb -khyātagarhaṇam -khyātagarhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria