Declension table of ?khuḍavātā

Deva

FeminineSingularDualPlural
Nominativekhuḍavātā khuḍavāte khuḍavātāḥ
Vocativekhuḍavāte khuḍavāte khuḍavātāḥ
Accusativekhuḍavātām khuḍavāte khuḍavātāḥ
Instrumentalkhuḍavātayā khuḍavātābhyām khuḍavātābhiḥ
Dativekhuḍavātāyai khuḍavātābhyām khuḍavātābhyaḥ
Ablativekhuḍavātāyāḥ khuḍavātābhyām khuḍavātābhyaḥ
Genitivekhuḍavātāyāḥ khuḍavātayoḥ khuḍavātānām
Locativekhuḍavātāyām khuḍavātayoḥ khuḍavātāsu

Adverb -khuḍavātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria