Declension table of ?khuḍḍāka

Deva

NeuterSingularDualPlural
Nominativekhuḍḍākam khuḍḍāke khuḍḍākāni
Vocativekhuḍḍāka khuḍḍāke khuḍḍākāni
Accusativekhuḍḍākam khuḍḍāke khuḍḍākāni
Instrumentalkhuḍḍākena khuḍḍākābhyām khuḍḍākaiḥ
Dativekhuḍḍākāya khuḍḍākābhyām khuḍḍākebhyaḥ
Ablativekhuḍḍākāt khuḍḍākābhyām khuḍḍākebhyaḥ
Genitivekhuḍḍākasya khuḍḍākayoḥ khuḍḍākānām
Locativekhuḍḍāke khuḍḍākayoḥ khuḍḍākeṣu

Compound khuḍḍāka -

Adverb -khuḍḍākam -khuḍḍākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria