Declension table of ?khedana

Deva

MasculineSingularDualPlural
Nominativekhedanaḥ khedanau khedanāḥ
Vocativekhedana khedanau khedanāḥ
Accusativekhedanam khedanau khedanān
Instrumentalkhedanena khedanābhyām khedanaiḥ khedanebhiḥ
Dativekhedanāya khedanābhyām khedanebhyaḥ
Ablativekhedanāt khedanābhyām khedanebhyaḥ
Genitivekhedanasya khedanayoḥ khedanānām
Locativekhedane khedanayoḥ khedaneṣu

Compound khedana -

Adverb -khedanam -khedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria