Declension table of ?khaśeṭa

Deva

MasculineSingularDualPlural
Nominativekhaśeṭaḥ khaśeṭau khaśeṭāḥ
Vocativekhaśeṭa khaśeṭau khaśeṭāḥ
Accusativekhaśeṭam khaśeṭau khaśeṭān
Instrumentalkhaśeṭena khaśeṭābhyām khaśeṭaiḥ khaśeṭebhiḥ
Dativekhaśeṭāya khaśeṭābhyām khaśeṭebhyaḥ
Ablativekhaśeṭāt khaśeṭābhyām khaśeṭebhyaḥ
Genitivekhaśeṭasya khaśeṭayoḥ khaśeṭānām
Locativekhaśeṭe khaśeṭayoḥ khaśeṭeṣu

Compound khaśeṭa -

Adverb -khaśeṭam -khaśeṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria