Declension table of ?kharvīkṛtā

Deva

FeminineSingularDualPlural
Nominativekharvīkṛtā kharvīkṛte kharvīkṛtāḥ
Vocativekharvīkṛte kharvīkṛte kharvīkṛtāḥ
Accusativekharvīkṛtām kharvīkṛte kharvīkṛtāḥ
Instrumentalkharvīkṛtayā kharvīkṛtābhyām kharvīkṛtābhiḥ
Dativekharvīkṛtāyai kharvīkṛtābhyām kharvīkṛtābhyaḥ
Ablativekharvīkṛtāyāḥ kharvīkṛtābhyām kharvīkṛtābhyaḥ
Genitivekharvīkṛtāyāḥ kharvīkṛtayoḥ kharvīkṛtānām
Locativekharvīkṛtāyām kharvīkṛtayoḥ kharvīkṛtāsu

Adverb -kharvīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria