Declension table of ?kharvaṭa

Deva

MasculineSingularDualPlural
Nominativekharvaṭaḥ kharvaṭau kharvaṭāḥ
Vocativekharvaṭa kharvaṭau kharvaṭāḥ
Accusativekharvaṭam kharvaṭau kharvaṭān
Instrumentalkharvaṭena kharvaṭābhyām kharvaṭaiḥ kharvaṭebhiḥ
Dativekharvaṭāya kharvaṭābhyām kharvaṭebhyaḥ
Ablativekharvaṭāt kharvaṭābhyām kharvaṭebhyaḥ
Genitivekharvaṭasya kharvaṭayoḥ kharvaṭānām
Locativekharvaṭe kharvaṭayoḥ kharvaṭeṣu

Compound kharvaṭa -

Adverb -kharvaṭam -kharvaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria