Declension table of ?kharanādin

Deva

MasculineSingularDualPlural
Nominativekharanādī kharanādinau kharanādinaḥ
Vocativekharanādin kharanādinau kharanādinaḥ
Accusativekharanādinam kharanādinau kharanādinaḥ
Instrumentalkharanādinā kharanādibhyām kharanādibhiḥ
Dativekharanādine kharanādibhyām kharanādibhyaḥ
Ablativekharanādinaḥ kharanādibhyām kharanādibhyaḥ
Genitivekharanādinaḥ kharanādinoḥ kharanādinām
Locativekharanādini kharanādinoḥ kharanādiṣu

Compound kharanādi -

Adverb -kharanādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria