Declension table of ?kharamayūkha

Deva

MasculineSingularDualPlural
Nominativekharamayūkhaḥ kharamayūkhau kharamayūkhāḥ
Vocativekharamayūkha kharamayūkhau kharamayūkhāḥ
Accusativekharamayūkham kharamayūkhau kharamayūkhān
Instrumentalkharamayūkheṇa kharamayūkhābhyām kharamayūkhaiḥ kharamayūkhebhiḥ
Dativekharamayūkhāya kharamayūkhābhyām kharamayūkhebhyaḥ
Ablativekharamayūkhāt kharamayūkhābhyām kharamayūkhebhyaḥ
Genitivekharamayūkhasya kharamayūkhayoḥ kharamayūkhāṇām
Locativekharamayūkhe kharamayūkhayoḥ kharamayūkheṣu

Compound kharamayūkha -

Adverb -kharamayūkham -kharamayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria