Declension table of ?kharakāṣṭhikā

Deva

FeminineSingularDualPlural
Nominativekharakāṣṭhikā kharakāṣṭhike kharakāṣṭhikāḥ
Vocativekharakāṣṭhike kharakāṣṭhike kharakāṣṭhikāḥ
Accusativekharakāṣṭhikām kharakāṣṭhike kharakāṣṭhikāḥ
Instrumentalkharakāṣṭhikayā kharakāṣṭhikābhyām kharakāṣṭhikābhiḥ
Dativekharakāṣṭhikāyai kharakāṣṭhikābhyām kharakāṣṭhikābhyaḥ
Ablativekharakāṣṭhikāyāḥ kharakāṣṭhikābhyām kharakāṣṭhikābhyaḥ
Genitivekharakāṣṭhikāyāḥ kharakāṣṭhikayoḥ kharakāṣṭhikānām
Locativekharakāṣṭhikāyām kharakāṣṭhikayoḥ kharakāṣṭhikāsu

Adverb -kharakāṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria