Declension table of ?khapuṭa

Deva

MasculineSingularDualPlural
Nominativekhapuṭaḥ khapuṭau khapuṭāḥ
Vocativekhapuṭa khapuṭau khapuṭāḥ
Accusativekhapuṭam khapuṭau khapuṭān
Instrumentalkhapuṭena khapuṭābhyām khapuṭaiḥ khapuṭebhiḥ
Dativekhapuṭāya khapuṭābhyām khapuṭebhyaḥ
Ablativekhapuṭāt khapuṭābhyām khapuṭebhyaḥ
Genitivekhapuṭasya khapuṭayoḥ khapuṭānām
Locativekhapuṭe khapuṭayoḥ khapuṭeṣu

Compound khapuṭa -

Adverb -khapuṭam -khapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria