Declension table of ?khamūrtimat

Deva

MasculineSingularDualPlural
Nominativekhamūrtimān khamūrtimantau khamūrtimantaḥ
Vocativekhamūrtiman khamūrtimantau khamūrtimantaḥ
Accusativekhamūrtimantam khamūrtimantau khamūrtimataḥ
Instrumentalkhamūrtimatā khamūrtimadbhyām khamūrtimadbhiḥ
Dativekhamūrtimate khamūrtimadbhyām khamūrtimadbhyaḥ
Ablativekhamūrtimataḥ khamūrtimadbhyām khamūrtimadbhyaḥ
Genitivekhamūrtimataḥ khamūrtimatoḥ khamūrtimatām
Locativekhamūrtimati khamūrtimatoḥ khamūrtimatsu

Compound khamūrtimat -

Adverb -khamūrtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria