Declension table of ?khamaṇi

Deva

MasculineSingularDualPlural
Nominativekhamaṇiḥ khamaṇī khamaṇayaḥ
Vocativekhamaṇe khamaṇī khamaṇayaḥ
Accusativekhamaṇim khamaṇī khamaṇīn
Instrumentalkhamaṇinā khamaṇibhyām khamaṇibhiḥ
Dativekhamaṇaye khamaṇibhyām khamaṇibhyaḥ
Ablativekhamaṇeḥ khamaṇibhyām khamaṇibhyaḥ
Genitivekhamaṇeḥ khamaṇyoḥ khamaṇīnām
Locativekhamaṇau khamaṇyoḥ khamaṇiṣu

Compound khamaṇi -

Adverb -khamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria