Declension table of ?khalyāṅga

Deva

MasculineSingularDualPlural
Nominativekhalyāṅgaḥ khalyāṅgau khalyāṅgāḥ
Vocativekhalyāṅga khalyāṅgau khalyāṅgāḥ
Accusativekhalyāṅgam khalyāṅgau khalyāṅgān
Instrumentalkhalyāṅgena khalyāṅgābhyām khalyāṅgaiḥ khalyāṅgebhiḥ
Dativekhalyāṅgāya khalyāṅgābhyām khalyāṅgebhyaḥ
Ablativekhalyāṅgāt khalyāṅgābhyām khalyāṅgebhyaḥ
Genitivekhalyāṅgasya khalyāṅgayoḥ khalyāṅgānām
Locativekhalyāṅge khalyāṅgayoḥ khalyāṅgeṣu

Compound khalyāṅga -

Adverb -khalyāṅgam -khalyāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria