Declension table of ?khaladhānya

Deva

NeuterSingularDualPlural
Nominativekhaladhānyam khaladhānye khaladhānyāni
Vocativekhaladhānya khaladhānye khaladhānyāni
Accusativekhaladhānyam khaladhānye khaladhānyāni
Instrumentalkhaladhānyena khaladhānyābhyām khaladhānyaiḥ
Dativekhaladhānyāya khaladhānyābhyām khaladhānyebhyaḥ
Ablativekhaladhānyāt khaladhānyābhyām khaladhānyebhyaḥ
Genitivekhaladhānyasya khaladhānyayoḥ khaladhānyānām
Locativekhaladhānye khaladhānyayoḥ khaladhānyeṣu

Compound khaladhānya -

Adverb -khaladhānyam -khaladhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria