Declension table of ?khaja

Deva

MasculineSingularDualPlural
Nominativekhajaḥ khajau khajāḥ
Vocativekhaja khajau khajāḥ
Accusativekhajam khajau khajān
Instrumentalkhajena khajābhyām khajaiḥ khajebhiḥ
Dativekhajāya khajābhyām khajebhyaḥ
Ablativekhajāt khajābhyām khajebhyaḥ
Genitivekhajasya khajayoḥ khajānām
Locativekhaje khajayoḥ khajeṣu

Compound khaja -

Adverb -khajam -khajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria