Declension table of ?khaṅkhaṇa

Deva

MasculineSingularDualPlural
Nominativekhaṅkhaṇaḥ khaṅkhaṇau khaṅkhaṇāḥ
Vocativekhaṅkhaṇa khaṅkhaṇau khaṅkhaṇāḥ
Accusativekhaṅkhaṇam khaṅkhaṇau khaṅkhaṇān
Instrumentalkhaṅkhaṇena khaṅkhaṇābhyām khaṅkhaṇaiḥ khaṅkhaṇebhiḥ
Dativekhaṅkhaṇāya khaṅkhaṇābhyām khaṅkhaṇebhyaḥ
Ablativekhaṅkhaṇāt khaṅkhaṇābhyām khaṅkhaṇebhyaḥ
Genitivekhaṅkhaṇasya khaṅkhaṇayoḥ khaṅkhaṇānām
Locativekhaṅkhaṇe khaṅkhaṇayoḥ khaṅkhaṇeṣu

Compound khaṅkhaṇa -

Adverb -khaṅkhaṇam -khaṅkhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria