Declension table of ?khadirabhū

Deva

MasculineSingularDualPlural
Nominativekhadirabhūḥ khadirabhuvau khadirabhuvaḥ
Vocativekhadirabhūḥ khadirabhu khadirabhuvau khadirabhuvaḥ
Accusativekhadirabhuvam khadirabhuvau khadirabhuvaḥ
Instrumentalkhadirabhuvā khadirabhūbhyām khadirabhūbhiḥ
Dativekhadirabhuvai khadirabhuve khadirabhūbhyām khadirabhūbhyaḥ
Ablativekhadirabhuvāḥ khadirabhuvaḥ khadirabhūbhyām khadirabhūbhyaḥ
Genitivekhadirabhuvāḥ khadirabhuvaḥ khadirabhuvoḥ khadirabhūṇām khadirabhuvām
Locativekhadirabhuvi khadirabhuvām khadirabhuvoḥ khadirabhūṣu

Compound khadirabhū -

Adverb -khadirabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria