Declension table of ?khadirāṣṭaka

Deva

NeuterSingularDualPlural
Nominativekhadirāṣṭakam khadirāṣṭake khadirāṣṭakāni
Vocativekhadirāṣṭaka khadirāṣṭake khadirāṣṭakāni
Accusativekhadirāṣṭakam khadirāṣṭake khadirāṣṭakāni
Instrumentalkhadirāṣṭakena khadirāṣṭakābhyām khadirāṣṭakaiḥ
Dativekhadirāṣṭakāya khadirāṣṭakābhyām khadirāṣṭakebhyaḥ
Ablativekhadirāṣṭakāt khadirāṣṭakābhyām khadirāṣṭakebhyaḥ
Genitivekhadirāṣṭakasya khadirāṣṭakayoḥ khadirāṣṭakānām
Locativekhadirāṣṭake khadirāṣṭakayoḥ khadirāṣṭakeṣu

Compound khadirāṣṭaka -

Adverb -khadirāṣṭakam -khadirāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria