Declension table of ?khādihasta

Deva

NeuterSingularDualPlural
Nominativekhādihastam khādihaste khādihastāni
Vocativekhādihasta khādihaste khādihastāni
Accusativekhādihastam khādihaste khādihastāni
Instrumentalkhādihastena khādihastābhyām khādihastaiḥ
Dativekhādihastāya khādihastābhyām khādihastebhyaḥ
Ablativekhādihastāt khādihastābhyām khādihastebhyaḥ
Genitivekhādihastasya khādihastayoḥ khādihastānām
Locativekhādihaste khādihastayoḥ khādihasteṣu

Compound khādihasta -

Adverb -khādihastam -khādihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria