Declension table of ?khādihasta

Deva

MasculineSingularDualPlural
Nominativekhādihastaḥ khādihastau khādihastāḥ
Vocativekhādihasta khādihastau khādihastāḥ
Accusativekhādihastam khādihastau khādihastān
Instrumentalkhādihastena khādihastābhyām khādihastaiḥ khādihastebhiḥ
Dativekhādihastāya khādihastābhyām khādihastebhyaḥ
Ablativekhādihastāt khādihastābhyām khādihastebhyaḥ
Genitivekhādihastasya khādihastayoḥ khādihastānām
Locativekhādihaste khādihastayoḥ khādihasteṣu

Compound khādihasta -

Adverb -khādihastam -khādihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria