Declension table of ?khādhvanīna

Deva

MasculineSingularDualPlural
Nominativekhādhvanīnaḥ khādhvanīnau khādhvanīnāḥ
Vocativekhādhvanīna khādhvanīnau khādhvanīnāḥ
Accusativekhādhvanīnam khādhvanīnau khādhvanīnān
Instrumentalkhādhvanīnena khādhvanīnābhyām khādhvanīnaiḥ khādhvanīnebhiḥ
Dativekhādhvanīnāya khādhvanīnābhyām khādhvanīnebhyaḥ
Ablativekhādhvanīnāt khādhvanīnābhyām khādhvanīnebhyaḥ
Genitivekhādhvanīnasya khādhvanīnayoḥ khādhvanīnānām
Locativekhādhvanīne khādhvanīnayoḥ khādhvanīneṣu

Compound khādhvanīna -

Adverb -khādhvanīnam -khādhvanīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria