Declension table of ?khāṭvābhārika

Deva

NeuterSingularDualPlural
Nominativekhāṭvābhārikam khāṭvābhārike khāṭvābhārikāṇi
Vocativekhāṭvābhārika khāṭvābhārike khāṭvābhārikāṇi
Accusativekhāṭvābhārikam khāṭvābhārike khāṭvābhārikāṇi
Instrumentalkhāṭvābhārikeṇa khāṭvābhārikābhyām khāṭvābhārikaiḥ
Dativekhāṭvābhārikāya khāṭvābhārikābhyām khāṭvābhārikebhyaḥ
Ablativekhāṭvābhārikāt khāṭvābhārikābhyām khāṭvābhārikebhyaḥ
Genitivekhāṭvābhārikasya khāṭvābhārikayoḥ khāṭvābhārikāṇām
Locativekhāṭvābhārike khāṭvābhārikayoḥ khāṭvābhārikeṣu

Compound khāṭvābhārika -

Adverb -khāṭvābhārikam -khāṭvābhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria