Declension table of ?khāṇḍityā

Deva

FeminineSingularDualPlural
Nominativekhāṇḍityā khāṇḍitye khāṇḍityāḥ
Vocativekhāṇḍitye khāṇḍitye khāṇḍityāḥ
Accusativekhāṇḍityām khāṇḍitye khāṇḍityāḥ
Instrumentalkhāṇḍityayā khāṇḍityābhyām khāṇḍityābhiḥ
Dativekhāṇḍityāyai khāṇḍityābhyām khāṇḍityābhyaḥ
Ablativekhāṇḍityāyāḥ khāṇḍityābhyām khāṇḍityābhyaḥ
Genitivekhāṇḍityāyāḥ khāṇḍityayoḥ khāṇḍityānām
Locativekhāṇḍityāyām khāṇḍityayoḥ khāṇḍityāsu

Adverb -khāṇḍityam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria