Declension table of ?khāṇḍavīraṇakā

Deva

FeminineSingularDualPlural
Nominativekhāṇḍavīraṇakā khāṇḍavīraṇake khāṇḍavīraṇakāḥ
Vocativekhāṇḍavīraṇake khāṇḍavīraṇake khāṇḍavīraṇakāḥ
Accusativekhāṇḍavīraṇakām khāṇḍavīraṇake khāṇḍavīraṇakāḥ
Instrumentalkhāṇḍavīraṇakayā khāṇḍavīraṇakābhyām khāṇḍavīraṇakābhiḥ
Dativekhāṇḍavīraṇakāyai khāṇḍavīraṇakābhyām khāṇḍavīraṇakābhyaḥ
Ablativekhāṇḍavīraṇakāyāḥ khāṇḍavīraṇakābhyām khāṇḍavīraṇakābhyaḥ
Genitivekhāṇḍavīraṇakāyāḥ khāṇḍavīraṇakayoḥ khāṇḍavīraṇakānām
Locativekhāṇḍavīraṇakāyām khāṇḍavīraṇakayoḥ khāṇḍavīraṇakāsu

Adverb -khāṇḍavīraṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria