Declension table of ?khāṇḍavī

Deva

FeminineSingularDualPlural
Nominativekhāṇḍavī khāṇḍavyau khāṇḍavyaḥ
Vocativekhāṇḍavi khāṇḍavyau khāṇḍavyaḥ
Accusativekhāṇḍavīm khāṇḍavyau khāṇḍavīḥ
Instrumentalkhāṇḍavyā khāṇḍavībhyām khāṇḍavībhiḥ
Dativekhāṇḍavyai khāṇḍavībhyām khāṇḍavībhyaḥ
Ablativekhāṇḍavyāḥ khāṇḍavībhyām khāṇḍavībhyaḥ
Genitivekhāṇḍavyāḥ khāṇḍavyoḥ khāṇḍavīnām
Locativekhāṇḍavyām khāṇḍavyoḥ khāṇḍavīṣu

Compound khāṇḍavi - khāṇḍavī -

Adverb -khāṇḍavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria