Declension table of ?khāṇḍaparaśavā

Deva

FeminineSingularDualPlural
Nominativekhāṇḍaparaśavā khāṇḍaparaśave khāṇḍaparaśavāḥ
Vocativekhāṇḍaparaśave khāṇḍaparaśave khāṇḍaparaśavāḥ
Accusativekhāṇḍaparaśavām khāṇḍaparaśave khāṇḍaparaśavāḥ
Instrumentalkhāṇḍaparaśavayā khāṇḍaparaśavābhyām khāṇḍaparaśavābhiḥ
Dativekhāṇḍaparaśavāyai khāṇḍaparaśavābhyām khāṇḍaparaśavābhyaḥ
Ablativekhāṇḍaparaśavāyāḥ khāṇḍaparaśavābhyām khāṇḍaparaśavābhyaḥ
Genitivekhāṇḍaparaśavāyāḥ khāṇḍaparaśavayoḥ khāṇḍaparaśavānām
Locativekhāṇḍaparaśavāyām khāṇḍaparaśavayoḥ khāṇḍaparaśavāsu

Adverb -khāṇḍaparaśavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria