Declension table of ?khāṇḍaka

Deva

NeuterSingularDualPlural
Nominativekhāṇḍakam khāṇḍake khāṇḍakāni
Vocativekhāṇḍaka khāṇḍake khāṇḍakāni
Accusativekhāṇḍakam khāṇḍake khāṇḍakāni
Instrumentalkhāṇḍakena khāṇḍakābhyām khāṇḍakaiḥ
Dativekhāṇḍakāya khāṇḍakābhyām khāṇḍakebhyaḥ
Ablativekhāṇḍakāt khāṇḍakābhyām khāṇḍakebhyaḥ
Genitivekhāṇḍakasya khāṇḍakayoḥ khāṇḍakānām
Locativekhāṇḍake khāṇḍakayoḥ khāṇḍakeṣu

Compound khāṇḍaka -

Adverb -khāṇḍakam -khāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria