Declension table of ?khāṇḍaka

Deva

MasculineSingularDualPlural
Nominativekhāṇḍakaḥ khāṇḍakau khāṇḍakāḥ
Vocativekhāṇḍaka khāṇḍakau khāṇḍakāḥ
Accusativekhāṇḍakam khāṇḍakau khāṇḍakān
Instrumentalkhāṇḍakena khāṇḍakābhyām khāṇḍakaiḥ khāṇḍakebhiḥ
Dativekhāṇḍakāya khāṇḍakābhyām khāṇḍakebhyaḥ
Ablativekhāṇḍakāt khāṇḍakābhyām khāṇḍakebhyaḥ
Genitivekhāṇḍakasya khāṇḍakayoḥ khāṇḍakānām
Locativekhāṇḍake khāṇḍakayoḥ khāṇḍakeṣu

Compound khāṇḍaka -

Adverb -khāṇḍakam -khāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria