Declension table of ?khaṭvāṅginī

Deva

FeminineSingularDualPlural
Nominativekhaṭvāṅginī khaṭvāṅginyau khaṭvāṅginyaḥ
Vocativekhaṭvāṅgini khaṭvāṅginyau khaṭvāṅginyaḥ
Accusativekhaṭvāṅginīm khaṭvāṅginyau khaṭvāṅginīḥ
Instrumentalkhaṭvāṅginyā khaṭvāṅginībhyām khaṭvāṅginībhiḥ
Dativekhaṭvāṅginyai khaṭvāṅginībhyām khaṭvāṅginībhyaḥ
Ablativekhaṭvāṅginyāḥ khaṭvāṅginībhyām khaṭvāṅginībhyaḥ
Genitivekhaṭvāṅginyāḥ khaṭvāṅginyoḥ khaṭvāṅginīnām
Locativekhaṭvāṅginyām khaṭvāṅginyoḥ khaṭvāṅginīṣu

Compound khaṭvāṅgini - khaṭvāṅginī -

Adverb -khaṭvāṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria