Declension table of ?khaṭvāṅgī

Deva

FeminineSingularDualPlural
Nominativekhaṭvāṅgī khaṭvāṅgyau khaṭvāṅgyaḥ
Vocativekhaṭvāṅgi khaṭvāṅgyau khaṭvāṅgyaḥ
Accusativekhaṭvāṅgīm khaṭvāṅgyau khaṭvāṅgīḥ
Instrumentalkhaṭvāṅgyā khaṭvāṅgībhyām khaṭvāṅgībhiḥ
Dativekhaṭvāṅgyai khaṭvāṅgībhyām khaṭvāṅgībhyaḥ
Ablativekhaṭvāṅgyāḥ khaṭvāṅgībhyām khaṭvāṅgībhyaḥ
Genitivekhaṭvāṅgyāḥ khaṭvāṅgyoḥ khaṭvāṅgīnām
Locativekhaṭvāṅgyām khaṭvāṅgyoḥ khaṭvāṅgīṣu

Compound khaṭvāṅgi - khaṭvāṅgī -

Adverb -khaṭvāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria