Declension table of ?khaṭvāṅganāmikā

Deva

FeminineSingularDualPlural
Nominativekhaṭvāṅganāmikā khaṭvāṅganāmike khaṭvāṅganāmikāḥ
Vocativekhaṭvāṅganāmike khaṭvāṅganāmike khaṭvāṅganāmikāḥ
Accusativekhaṭvāṅganāmikām khaṭvāṅganāmike khaṭvāṅganāmikāḥ
Instrumentalkhaṭvāṅganāmikayā khaṭvāṅganāmikābhyām khaṭvāṅganāmikābhiḥ
Dativekhaṭvāṅganāmikāyai khaṭvāṅganāmikābhyām khaṭvāṅganāmikābhyaḥ
Ablativekhaṭvāṅganāmikāyāḥ khaṭvāṅganāmikābhyām khaṭvāṅganāmikābhyaḥ
Genitivekhaṭvāṅganāmikāyāḥ khaṭvāṅganāmikayoḥ khaṭvāṅganāmikānām
Locativekhaṭvāṅganāmikāyām khaṭvāṅganāmikayoḥ khaṭvāṅganāmikāsu

Adverb -khaṭvāṅganāmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria