Declension table of ?khaṭvāṅgadhara

Deva

MasculineSingularDualPlural
Nominativekhaṭvāṅgadharaḥ khaṭvāṅgadharau khaṭvāṅgadharāḥ
Vocativekhaṭvāṅgadhara khaṭvāṅgadharau khaṭvāṅgadharāḥ
Accusativekhaṭvāṅgadharam khaṭvāṅgadharau khaṭvāṅgadharān
Instrumentalkhaṭvāṅgadhareṇa khaṭvāṅgadharābhyām khaṭvāṅgadharaiḥ khaṭvāṅgadharebhiḥ
Dativekhaṭvāṅgadharāya khaṭvāṅgadharābhyām khaṭvāṅgadharebhyaḥ
Ablativekhaṭvāṅgadharāt khaṭvāṅgadharābhyām khaṭvāṅgadharebhyaḥ
Genitivekhaṭvāṅgadharasya khaṭvāṅgadharayoḥ khaṭvāṅgadharāṇām
Locativekhaṭvāṅgadhare khaṭvāṅgadharayoḥ khaṭvāṅgadhareṣu

Compound khaṭvāṅgadhara -

Adverb -khaṭvāṅgadharam -khaṭvāṅgadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria