Declension table of ?khaṭakāsya

Deva

MasculineSingularDualPlural
Nominativekhaṭakāsyaḥ khaṭakāsyau khaṭakāsyāḥ
Vocativekhaṭakāsya khaṭakāsyau khaṭakāsyāḥ
Accusativekhaṭakāsyam khaṭakāsyau khaṭakāsyān
Instrumentalkhaṭakāsyena khaṭakāsyābhyām khaṭakāsyaiḥ khaṭakāsyebhiḥ
Dativekhaṭakāsyāya khaṭakāsyābhyām khaṭakāsyebhyaḥ
Ablativekhaṭakāsyāt khaṭakāsyābhyām khaṭakāsyebhyaḥ
Genitivekhaṭakāsyasya khaṭakāsyayoḥ khaṭakāsyānām
Locativekhaṭakāsye khaṭakāsyayoḥ khaṭakāsyeṣu

Compound khaṭakāsya -

Adverb -khaṭakāsyam -khaṭakāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria