Declension table of ?khaṭṭeraka

Deva

NeuterSingularDualPlural
Nominativekhaṭṭerakam khaṭṭerake khaṭṭerakāṇi
Vocativekhaṭṭeraka khaṭṭerake khaṭṭerakāṇi
Accusativekhaṭṭerakam khaṭṭerake khaṭṭerakāṇi
Instrumentalkhaṭṭerakeṇa khaṭṭerakābhyām khaṭṭerakaiḥ
Dativekhaṭṭerakāya khaṭṭerakābhyām khaṭṭerakebhyaḥ
Ablativekhaṭṭerakāt khaṭṭerakābhyām khaṭṭerakebhyaḥ
Genitivekhaṭṭerakasya khaṭṭerakayoḥ khaṭṭerakāṇām
Locativekhaṭṭerake khaṭṭerakayoḥ khaṭṭerakeṣu

Compound khaṭṭeraka -

Adverb -khaṭṭerakam -khaṭṭerakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria