Declension table of ?khaṇḍitāśaṃsa

Deva

MasculineSingularDualPlural
Nominativekhaṇḍitāśaṃsaḥ khaṇḍitāśaṃsau khaṇḍitāśaṃsāḥ
Vocativekhaṇḍitāśaṃsa khaṇḍitāśaṃsau khaṇḍitāśaṃsāḥ
Accusativekhaṇḍitāśaṃsam khaṇḍitāśaṃsau khaṇḍitāśaṃsān
Instrumentalkhaṇḍitāśaṃsena khaṇḍitāśaṃsābhyām khaṇḍitāśaṃsaiḥ khaṇḍitāśaṃsebhiḥ
Dativekhaṇḍitāśaṃsāya khaṇḍitāśaṃsābhyām khaṇḍitāśaṃsebhyaḥ
Ablativekhaṇḍitāśaṃsāt khaṇḍitāśaṃsābhyām khaṇḍitāśaṃsebhyaḥ
Genitivekhaṇḍitāśaṃsasya khaṇḍitāśaṃsayoḥ khaṇḍitāśaṃsānām
Locativekhaṇḍitāśaṃse khaṇḍitāśaṃsayoḥ khaṇḍitāśaṃseṣu

Compound khaṇḍitāśaṃsa -

Adverb -khaṇḍitāśaṃsam -khaṇḍitāśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria