Declension table of ?khaṇḍīya

Deva

MasculineSingularDualPlural
Nominativekhaṇḍīyaḥ khaṇḍīyau khaṇḍīyāḥ
Vocativekhaṇḍīya khaṇḍīyau khaṇḍīyāḥ
Accusativekhaṇḍīyam khaṇḍīyau khaṇḍīyān
Instrumentalkhaṇḍīyena khaṇḍīyābhyām khaṇḍīyaiḥ khaṇḍīyebhiḥ
Dativekhaṇḍīyāya khaṇḍīyābhyām khaṇḍīyebhyaḥ
Ablativekhaṇḍīyāt khaṇḍīyābhyām khaṇḍīyebhyaḥ
Genitivekhaṇḍīyasya khaṇḍīyayoḥ khaṇḍīyānām
Locativekhaṇḍīye khaṇḍīyayoḥ khaṇḍīyeṣu

Compound khaṇḍīya -

Adverb -khaṇḍīyam -khaṇḍīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria