Declension table of ?khaṇḍendu

Deva

MasculineSingularDualPlural
Nominativekhaṇḍenduḥ khaṇḍendū khaṇḍendavaḥ
Vocativekhaṇḍendo khaṇḍendū khaṇḍendavaḥ
Accusativekhaṇḍendum khaṇḍendū khaṇḍendūn
Instrumentalkhaṇḍendunā khaṇḍendubhyām khaṇḍendubhiḥ
Dativekhaṇḍendave khaṇḍendubhyām khaṇḍendubhyaḥ
Ablativekhaṇḍendoḥ khaṇḍendubhyām khaṇḍendubhyaḥ
Genitivekhaṇḍendoḥ khaṇḍendvoḥ khaṇḍendūnām
Locativekhaṇḍendau khaṇḍendvoḥ khaṇḍenduṣu

Compound khaṇḍendu -

Adverb -khaṇḍendu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria