Declension table of ?khaṇḍaśīlā

Deva

FeminineSingularDualPlural
Nominativekhaṇḍaśīlā khaṇḍaśīle khaṇḍaśīlāḥ
Vocativekhaṇḍaśīle khaṇḍaśīle khaṇḍaśīlāḥ
Accusativekhaṇḍaśīlām khaṇḍaśīle khaṇḍaśīlāḥ
Instrumentalkhaṇḍaśīlayā khaṇḍaśīlābhyām khaṇḍaśīlābhiḥ
Dativekhaṇḍaśīlāyai khaṇḍaśīlābhyām khaṇḍaśīlābhyaḥ
Ablativekhaṇḍaśīlāyāḥ khaṇḍaśīlābhyām khaṇḍaśīlābhyaḥ
Genitivekhaṇḍaśīlāyāḥ khaṇḍaśīlayoḥ khaṇḍaśīlānām
Locativekhaṇḍaśīlāyām khaṇḍaśīlayoḥ khaṇḍaśīlāsu

Adverb -khaṇḍaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria