Declension table of ?khaṇḍaśākhā

Deva

FeminineSingularDualPlural
Nominativekhaṇḍaśākhā khaṇḍaśākhe khaṇḍaśākhāḥ
Vocativekhaṇḍaśākhe khaṇḍaśākhe khaṇḍaśākhāḥ
Accusativekhaṇḍaśākhām khaṇḍaśākhe khaṇḍaśākhāḥ
Instrumentalkhaṇḍaśākhayā khaṇḍaśākhābhyām khaṇḍaśākhābhiḥ
Dativekhaṇḍaśākhāyai khaṇḍaśākhābhyām khaṇḍaśākhābhyaḥ
Ablativekhaṇḍaśākhāyāḥ khaṇḍaśākhābhyām khaṇḍaśākhābhyaḥ
Genitivekhaṇḍaśākhāyāḥ khaṇḍaśākhayoḥ khaṇḍaśākhānām
Locativekhaṇḍaśākhāyām khaṇḍaśākhayoḥ khaṇḍaśākhāsu

Adverb -khaṇḍaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria