Declension table of ?khaṇḍavikṛti

Deva

FeminineSingularDualPlural
Nominativekhaṇḍavikṛtiḥ khaṇḍavikṛtī khaṇḍavikṛtayaḥ
Vocativekhaṇḍavikṛte khaṇḍavikṛtī khaṇḍavikṛtayaḥ
Accusativekhaṇḍavikṛtim khaṇḍavikṛtī khaṇḍavikṛtīḥ
Instrumentalkhaṇḍavikṛtyā khaṇḍavikṛtibhyām khaṇḍavikṛtibhiḥ
Dativekhaṇḍavikṛtyai khaṇḍavikṛtaye khaṇḍavikṛtibhyām khaṇḍavikṛtibhyaḥ
Ablativekhaṇḍavikṛtyāḥ khaṇḍavikṛteḥ khaṇḍavikṛtibhyām khaṇḍavikṛtibhyaḥ
Genitivekhaṇḍavikṛtyāḥ khaṇḍavikṛteḥ khaṇḍavikṛtyoḥ khaṇḍavikṛtīnām
Locativekhaṇḍavikṛtyām khaṇḍavikṛtau khaṇḍavikṛtyoḥ khaṇḍavikṛtiṣu

Compound khaṇḍavikṛti -

Adverb -khaṇḍavikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria