Declension table of ?khaṇḍavaṭaka

Deva

MasculineSingularDualPlural
Nominativekhaṇḍavaṭakaḥ khaṇḍavaṭakau khaṇḍavaṭakāḥ
Vocativekhaṇḍavaṭaka khaṇḍavaṭakau khaṇḍavaṭakāḥ
Accusativekhaṇḍavaṭakam khaṇḍavaṭakau khaṇḍavaṭakān
Instrumentalkhaṇḍavaṭakena khaṇḍavaṭakābhyām khaṇḍavaṭakaiḥ khaṇḍavaṭakebhiḥ
Dativekhaṇḍavaṭakāya khaṇḍavaṭakābhyām khaṇḍavaṭakebhyaḥ
Ablativekhaṇḍavaṭakāt khaṇḍavaṭakābhyām khaṇḍavaṭakebhyaḥ
Genitivekhaṇḍavaṭakasya khaṇḍavaṭakayoḥ khaṇḍavaṭakānām
Locativekhaṇḍavaṭake khaṇḍavaṭakayoḥ khaṇḍavaṭakeṣu

Compound khaṇḍavaṭaka -

Adverb -khaṇḍavaṭakam -khaṇḍavaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria