Declension table of ?khaṇḍaprastāra

Deva

MasculineSingularDualPlural
Nominativekhaṇḍaprastāraḥ khaṇḍaprastārau khaṇḍaprastārāḥ
Vocativekhaṇḍaprastāra khaṇḍaprastārau khaṇḍaprastārāḥ
Accusativekhaṇḍaprastāram khaṇḍaprastārau khaṇḍaprastārān
Instrumentalkhaṇḍaprastāreṇa khaṇḍaprastārābhyām khaṇḍaprastāraiḥ khaṇḍaprastārebhiḥ
Dativekhaṇḍaprastārāya khaṇḍaprastārābhyām khaṇḍaprastārebhyaḥ
Ablativekhaṇḍaprastārāt khaṇḍaprastārābhyām khaṇḍaprastārebhyaḥ
Genitivekhaṇḍaprastārasya khaṇḍaprastārayoḥ khaṇḍaprastārāṇām
Locativekhaṇḍaprastāre khaṇḍaprastārayoḥ khaṇḍaprastāreṣu

Compound khaṇḍaprastāra -

Adverb -khaṇḍaprastāram -khaṇḍaprastārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria