Declension table of ?khaṇḍapāla

Deva

MasculineSingularDualPlural
Nominativekhaṇḍapālaḥ khaṇḍapālau khaṇḍapālāḥ
Vocativekhaṇḍapāla khaṇḍapālau khaṇḍapālāḥ
Accusativekhaṇḍapālam khaṇḍapālau khaṇḍapālān
Instrumentalkhaṇḍapālena khaṇḍapālābhyām khaṇḍapālaiḥ khaṇḍapālebhiḥ
Dativekhaṇḍapālāya khaṇḍapālābhyām khaṇḍapālebhyaḥ
Ablativekhaṇḍapālāt khaṇḍapālābhyām khaṇḍapālebhyaḥ
Genitivekhaṇḍapālasya khaṇḍapālayoḥ khaṇḍapālānām
Locativekhaṇḍapāle khaṇḍapālayoḥ khaṇḍapāleṣu

Compound khaṇḍapāla -

Adverb -khaṇḍapālam -khaṇḍapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria