Declension table of ?khaṇḍanīya

Deva

MasculineSingularDualPlural
Nominativekhaṇḍanīyaḥ khaṇḍanīyau khaṇḍanīyāḥ
Vocativekhaṇḍanīya khaṇḍanīyau khaṇḍanīyāḥ
Accusativekhaṇḍanīyam khaṇḍanīyau khaṇḍanīyān
Instrumentalkhaṇḍanīyena khaṇḍanīyābhyām khaṇḍanīyaiḥ khaṇḍanīyebhiḥ
Dativekhaṇḍanīyāya khaṇḍanīyābhyām khaṇḍanīyebhyaḥ
Ablativekhaṇḍanīyāt khaṇḍanīyābhyām khaṇḍanīyebhyaḥ
Genitivekhaṇḍanīyasya khaṇḍanīyayoḥ khaṇḍanīyānām
Locativekhaṇḍanīye khaṇḍanīyayoḥ khaṇḍanīyeṣu

Compound khaṇḍanīya -

Adverb -khaṇḍanīyam -khaṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria